B 331-23 Pañcasvara

Manuscript culture infobox

Filmed in: B 331/23
Title: Pañcasvara
Dimensions: 24.6 x 11.7 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7426
Remarks:

Reel No. B 331/23

Inventory No. 52010

Title Pañcasvarāṭīkā

Remarks

Author Gauḍabhaṭṭācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 11.5 cm

Binding Hole

Folios 6

Lines per Folio 11

Foliation figures in the upper left-hand and lower right-hand margin of the verso

Scribe Śivānandadīkṣitapautra Bālakṛṣṇa

Date of Copying VS 1810

Place of Deposit NAK

Accession No. 5/7426

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

atha mṛtyuvarṣajñānaṃ ||

gaṇitvā (!) nirṇayaṃ varṣam iti ||

vayorāśisvaśan ekīkṛtya gaṇanāṃ kṛ(2)tvā mṛtyuvarṣaṃ jñeyaṃ || gaṇanāyām kṛtāyāṃ sasaśūnyani yasmin varṣe bhavaṃti tasmin vaṣe mṛtyur vā(3)cyaḥ || sa ca svare yadi kujasaurirāhūṇāṃ pāpānāṃ saṃbaṃdhi (!) bhavati tadaiva mṛtyur bhavati nānya(4)theti tattvaṃ || gaṇanāprakāraṃ ca vakṣyate ||

vayo rāśisvarāṃś caiva ekīkṛtya tridhārpayet ityā(5)di || (fol. 1v1–5)

End

gu ººśaºº sukhaṃ svalpaṃ 5|5(0) śuººguºº bhāryānāśaḥ kalahaṃ baṃdhanaṃ 17|47 śaººmaṃºº deśatyāgaḥ 2|25 rāººśaºº roga mṛtyuḥ 3|49 (9) śuººrāºº baṃdhanaṃ 7|47 śaººbuºº saukhyaṃ 2|12 rāººguºº mṛtyu samaṃ 7|7 (fol. 6r8–9)

Colophon

||    || iti ravyādīnām aṃtardaśāḥ ||    || iti gauḍabhaṭṭācāryakṛtā paṃ[ca]svarāṭīkā samāptā ||    ||

paṃcasvarājātakasya ṭīkāyāḥ pustakaṃ khalu ||
paropakārasiddhyarthaṃ vyalikhat paṭhanāya ca || 1 ||() ||    || idaṃ pustakaṃ śivānaṃdadīkṣitapautra bākṛṣṇena [[likhitaṃ]] || saṃvat 1810 (fol. 6r9–11)

Microfilm Details

Reel No. B 331/23

Date of Filming 31-07-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exposure 3, two exposures of fols. 3v–4r,

Catalogued by JU/MS

Date 14-08-2006